B 309-10 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/10
Title: Kumārasambhava
Dimensions: 28 x 8.3 cm x 166 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1445
Remarks:
Reel No. B 309-10 Inventory No. 36793
Title Kumārasambhava
Author Kālidāsa
Commentator ŚrīRaghupati
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.0 x 8.3 cm
Folios 166
Lines per Folio 7
Foliation figuresin right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1455/2
Manuscript Features
Twice filmed folio; 9, 36,109,136
Letters faded on margins
Excerpts
Beginning
oṃ namo nārāyaṇāya ||
gaṃgāpūra nivāsa paṃkilaśiraḥ saṃjāta samyagjaṭā
viṣvavyūha (!)navīnakānana vac-candrauṣadhīvāsabhūḥ |
sevānamra surāsurendra mukuṭa pratyupta ratandhyutiḥ
probhinnāmalapannakhāvalidhara +pātugaṃgādharaḥ ||
dṛptair anekai v-virvudhaiḥ kṛtātra ṭīkā prasiddhārtha niruktidakṣā |
iyantu gudḥārtha vivecana+ vitanyate śrīraghuṇā prayatnāt || (fol. 1v1–4)
«Sub:Colophon:»
iti śrī raghupati kṛtāyāṃ vyākhyā sudhāyāṃ ṣaṣtḥamaḥ (!) sarggaḥ || || || (fol. 142v7)
End
|| saratī (!) vāgdevī dvidhā dvi prakāreṇa saṃskṛtena prākṛtena ca vāhyayenagraika tanmithuneṃ nanāva tautismavareṇyaṃ śreṣtḥaṃ varaṃ jāmātāraṃ saṃskāra yūtena saṃskṛtena gaurīmukhena gṛhyate yan nibandhanām upāya śāstraṃ tena prākṛtenetyarthaḥ strī punā prākṛtaṃ vaded iti niyamāt saṃskāra putatvaṃ saṃskṛtasya devavāṇītva (fol. 166v5–7)
Microfilm Details
Reel No. B 309/10
Date of Filming 04-07-72
Exposures 170
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 01-12-2003
Bibliography