B 309-10 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/10
Title: Kumārasambhava
Dimensions: 28 x 8.3 cm x 166 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1445
Remarks:


Reel No. B 309-10 Inventory No. 36793

Title Kumārasambhava

Author Kālidāsa

Commentator ŚrīRaghupati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 8.3 cm

Folios 166

Lines per Folio 7

Foliation figuresin right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1455/2

Manuscript Features

Twice filmed folio; 9, 36,109,136

Letters faded on margins

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

gaṃgāpūra nivāsa paṃkilaśiraḥ saṃjāta samyagjaṭā

viṣvavyūha (!)navīnakānana vac-candrauṣadhīvāsabhūḥ |

sevānamra surāsurendra mukuṭa pratyupta ratandhyutiḥ

probhinnāmalapannakhāvalidhara +pātugaṃgādharaḥ ||

dṛptair anekai v-virvudhaiḥ kṛtātra ṭīkā prasiddhārtha niruktidakṣā |

iyantu gudḥārtha vivecana+ vitanyate śrīraghuṇā prayatnāt || (fol. 1v1–4)

«Sub:Colophon:»

iti śrī raghupati kṛtāyāṃ vyākhyā sudhāyāṃ ṣaṣtḥamaḥ (!) sarggaḥ || || || (fol. 142v7)

End

|| saratī (!) vāgdevī dvidhā dvi prakāreṇa saṃskṛtena prākṛtena ca vāhyayenagraika tanmithuneṃ nanāva tautismavareṇyaṃ śreṣtḥaṃ varaṃ jāmātāraṃ saṃskāra yūtena saṃskṛtena gaurīmukhena gṛhyate yan nibandhanām upāya śāstraṃ tena prākṛtenetyarthaḥ strī punā prākṛtaṃ vaded iti niyamāt saṃskāra putatvaṃ saṃskṛtasya devavāṇītva (fol. 166v5–7)

Microfilm Details

Reel No. B 309/10

Date of Filming 04-07-72

Exposures 170

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 01-12-2003

Bibliography